Declension table of ?saṃspṛṣṭamaithunā

Deva

FeminineSingularDualPlural
Nominativesaṃspṛṣṭamaithunā saṃspṛṣṭamaithune saṃspṛṣṭamaithunāḥ
Vocativesaṃspṛṣṭamaithune saṃspṛṣṭamaithune saṃspṛṣṭamaithunāḥ
Accusativesaṃspṛṣṭamaithunām saṃspṛṣṭamaithune saṃspṛṣṭamaithunāḥ
Instrumentalsaṃspṛṣṭamaithunayā saṃspṛṣṭamaithunābhyām saṃspṛṣṭamaithunābhiḥ
Dativesaṃspṛṣṭamaithunāyai saṃspṛṣṭamaithunābhyām saṃspṛṣṭamaithunābhyaḥ
Ablativesaṃspṛṣṭamaithunāyāḥ saṃspṛṣṭamaithunābhyām saṃspṛṣṭamaithunābhyaḥ
Genitivesaṃspṛṣṭamaithunāyāḥ saṃspṛṣṭamaithunayoḥ saṃspṛṣṭamaithunānām
Locativesaṃspṛṣṭamaithunāyām saṃspṛṣṭamaithunayoḥ saṃspṛṣṭamaithunāsu

Adverb -saṃspṛṣṭamaithunam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria