Declension table of ?saṃsnāta

Deva

MasculineSingularDualPlural
Nominativesaṃsnātaḥ saṃsnātau saṃsnātāḥ
Vocativesaṃsnāta saṃsnātau saṃsnātāḥ
Accusativesaṃsnātam saṃsnātau saṃsnātān
Instrumentalsaṃsnātena saṃsnātābhyām saṃsnātaiḥ saṃsnātebhiḥ
Dativesaṃsnātāya saṃsnātābhyām saṃsnātebhyaḥ
Ablativesaṃsnātāt saṃsnātābhyām saṃsnātebhyaḥ
Genitivesaṃsnātasya saṃsnātayoḥ saṃsnātānām
Locativesaṃsnāte saṃsnātayoḥ saṃsnāteṣu

Compound saṃsnāta -

Adverb -saṃsnātam -saṃsnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria