Declension table of ?saṃsmaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃsmaraṇam saṃsmaraṇe saṃsmaraṇāni
Vocativesaṃsmaraṇa saṃsmaraṇe saṃsmaraṇāni
Accusativesaṃsmaraṇam saṃsmaraṇe saṃsmaraṇāni
Instrumentalsaṃsmaraṇena saṃsmaraṇābhyām saṃsmaraṇaiḥ
Dativesaṃsmaraṇāya saṃsmaraṇābhyām saṃsmaraṇebhyaḥ
Ablativesaṃsmaraṇāt saṃsmaraṇābhyām saṃsmaraṇebhyaḥ
Genitivesaṃsmaraṇasya saṃsmaraṇayoḥ saṃsmaraṇānām
Locativesaṃsmaraṇe saṃsmaraṇayoḥ saṃsmaraṇeṣu

Compound saṃsmaraṇa -

Adverb -saṃsmaraṇam -saṃsmaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria