Declension table of ?saṃsmṛtopasthita

Deva

NeuterSingularDualPlural
Nominativesaṃsmṛtopasthitam saṃsmṛtopasthite saṃsmṛtopasthitāni
Vocativesaṃsmṛtopasthita saṃsmṛtopasthite saṃsmṛtopasthitāni
Accusativesaṃsmṛtopasthitam saṃsmṛtopasthite saṃsmṛtopasthitāni
Instrumentalsaṃsmṛtopasthitena saṃsmṛtopasthitābhyām saṃsmṛtopasthitaiḥ
Dativesaṃsmṛtopasthitāya saṃsmṛtopasthitābhyām saṃsmṛtopasthitebhyaḥ
Ablativesaṃsmṛtopasthitāt saṃsmṛtopasthitābhyām saṃsmṛtopasthitebhyaḥ
Genitivesaṃsmṛtopasthitasya saṃsmṛtopasthitayoḥ saṃsmṛtopasthitānām
Locativesaṃsmṛtopasthite saṃsmṛtopasthitayoḥ saṃsmṛtopasthiteṣu

Compound saṃsmṛtopasthita -

Adverb -saṃsmṛtopasthitam -saṃsmṛtopasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria