Declension table of ?saṃsmṛtopasthita

Deva

MasculineSingularDualPlural
Nominativesaṃsmṛtopasthitaḥ saṃsmṛtopasthitau saṃsmṛtopasthitāḥ
Vocativesaṃsmṛtopasthita saṃsmṛtopasthitau saṃsmṛtopasthitāḥ
Accusativesaṃsmṛtopasthitam saṃsmṛtopasthitau saṃsmṛtopasthitān
Instrumentalsaṃsmṛtopasthitena saṃsmṛtopasthitābhyām saṃsmṛtopasthitaiḥ saṃsmṛtopasthitebhiḥ
Dativesaṃsmṛtopasthitāya saṃsmṛtopasthitābhyām saṃsmṛtopasthitebhyaḥ
Ablativesaṃsmṛtopasthitāt saṃsmṛtopasthitābhyām saṃsmṛtopasthitebhyaḥ
Genitivesaṃsmṛtopasthitasya saṃsmṛtopasthitayoḥ saṃsmṛtopasthitānām
Locativesaṃsmṛtopasthite saṃsmṛtopasthitayoḥ saṃsmṛtopasthiteṣu

Compound saṃsmṛtopasthita -

Adverb -saṃsmṛtopasthitam -saṃsmṛtopasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria