Declension table of ?saṃsmṛti

Deva

FeminineSingularDualPlural
Nominativesaṃsmṛtiḥ saṃsmṛtī saṃsmṛtayaḥ
Vocativesaṃsmṛte saṃsmṛtī saṃsmṛtayaḥ
Accusativesaṃsmṛtim saṃsmṛtī saṃsmṛtīḥ
Instrumentalsaṃsmṛtyā saṃsmṛtibhyām saṃsmṛtibhiḥ
Dativesaṃsmṛtyai saṃsmṛtaye saṃsmṛtibhyām saṃsmṛtibhyaḥ
Ablativesaṃsmṛtyāḥ saṃsmṛteḥ saṃsmṛtibhyām saṃsmṛtibhyaḥ
Genitivesaṃsmṛtyāḥ saṃsmṛteḥ saṃsmṛtyoḥ saṃsmṛtīnām
Locativesaṃsmṛtyām saṃsmṛtau saṃsmṛtyoḥ saṃsmṛtiṣu

Compound saṃsmṛti -

Adverb -saṃsmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria