Declension table of ?saṃskāraviśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃskāraviśiṣṭam saṃskāraviśiṣṭe saṃskāraviśiṣṭāni
Vocativesaṃskāraviśiṣṭa saṃskāraviśiṣṭe saṃskāraviśiṣṭāni
Accusativesaṃskāraviśiṣṭam saṃskāraviśiṣṭe saṃskāraviśiṣṭāni
Instrumentalsaṃskāraviśiṣṭena saṃskāraviśiṣṭābhyām saṃskāraviśiṣṭaiḥ
Dativesaṃskāraviśiṣṭāya saṃskāraviśiṣṭābhyām saṃskāraviśiṣṭebhyaḥ
Ablativesaṃskāraviśiṣṭāt saṃskāraviśiṣṭābhyām saṃskāraviśiṣṭebhyaḥ
Genitivesaṃskāraviśiṣṭasya saṃskāraviśiṣṭayoḥ saṃskāraviśiṣṭānām
Locativesaṃskāraviśiṣṭe saṃskāraviśiṣṭayoḥ saṃskāraviśiṣṭeṣu

Compound saṃskāraviśiṣṭa -

Adverb -saṃskāraviśiṣṭam -saṃskāraviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria