Declension table of ?saṃskāratva

Deva

NeuterSingularDualPlural
Nominativesaṃskāratvam saṃskāratve saṃskāratvāni
Vocativesaṃskāratva saṃskāratve saṃskāratvāni
Accusativesaṃskāratvam saṃskāratve saṃskāratvāni
Instrumentalsaṃskāratvena saṃskāratvābhyām saṃskāratvaiḥ
Dativesaṃskāratvāya saṃskāratvābhyām saṃskāratvebhyaḥ
Ablativesaṃskāratvāt saṃskāratvābhyām saṃskāratvebhyaḥ
Genitivesaṃskāratvasya saṃskāratvayoḥ saṃskāratvānām
Locativesaṃskāratve saṃskāratvayoḥ saṃskāratveṣu

Compound saṃskāratva -

Adverb -saṃskāratvam -saṃskāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria