Declension table of ?saṃskārādhikārin

Deva

MasculineSingularDualPlural
Nominativesaṃskārādhikārī saṃskārādhikāriṇau saṃskārādhikāriṇaḥ
Vocativesaṃskārādhikārin saṃskārādhikāriṇau saṃskārādhikāriṇaḥ
Accusativesaṃskārādhikāriṇam saṃskārādhikāriṇau saṃskārādhikāriṇaḥ
Instrumentalsaṃskārādhikāriṇā saṃskārādhikāribhyām saṃskārādhikāribhiḥ
Dativesaṃskārādhikāriṇe saṃskārādhikāribhyām saṃskārādhikāribhyaḥ
Ablativesaṃskārādhikāriṇaḥ saṃskārādhikāribhyām saṃskārādhikāribhyaḥ
Genitivesaṃskārādhikāriṇaḥ saṃskārādhikāriṇoḥ saṃskārādhikāriṇām
Locativesaṃskārādhikāriṇi saṃskārādhikāriṇoḥ saṃskārādhikāriṣu

Compound saṃskārādhikāri -

Adverb -saṃskārādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria