Declension table of ?saṃskārādhikāriṇī

Deva

FeminineSingularDualPlural
Nominativesaṃskārādhikāriṇī saṃskārādhikāriṇyau saṃskārādhikāriṇyaḥ
Vocativesaṃskārādhikāriṇi saṃskārādhikāriṇyau saṃskārādhikāriṇyaḥ
Accusativesaṃskārādhikāriṇīm saṃskārādhikāriṇyau saṃskārādhikāriṇīḥ
Instrumentalsaṃskārādhikāriṇyā saṃskārādhikāriṇībhyām saṃskārādhikāriṇībhiḥ
Dativesaṃskārādhikāriṇyai saṃskārādhikāriṇībhyām saṃskārādhikāriṇībhyaḥ
Ablativesaṃskārādhikāriṇyāḥ saṃskārādhikāriṇībhyām saṃskārādhikāriṇībhyaḥ
Genitivesaṃskārādhikāriṇyāḥ saṃskārādhikāriṇyoḥ saṃskārādhikāriṇīnām
Locativesaṃskārādhikāriṇyām saṃskārādhikāriṇyoḥ saṃskārādhikāriṇīṣu

Compound saṃskārādhikāriṇi - saṃskārādhikāriṇī -

Adverb -saṃskārādhikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria