Declension table of ?saṃskṛtavat

Deva

NeuterSingularDualPlural
Nominativesaṃskṛtavat saṃskṛtavantī saṃskṛtavatī saṃskṛtavanti
Vocativesaṃskṛtavat saṃskṛtavantī saṃskṛtavatī saṃskṛtavanti
Accusativesaṃskṛtavat saṃskṛtavantī saṃskṛtavatī saṃskṛtavanti
Instrumentalsaṃskṛtavatā saṃskṛtavadbhyām saṃskṛtavadbhiḥ
Dativesaṃskṛtavate saṃskṛtavadbhyām saṃskṛtavadbhyaḥ
Ablativesaṃskṛtavataḥ saṃskṛtavadbhyām saṃskṛtavadbhyaḥ
Genitivesaṃskṛtavataḥ saṃskṛtavatoḥ saṃskṛtavatām
Locativesaṃskṛtavati saṃskṛtavatoḥ saṃskṛtavatsu

Adverb -saṃskṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria