Declension table of ?saṃskṛtavākyaratnāvalī

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtavākyaratnāvalī saṃskṛtavākyaratnāvalyau saṃskṛtavākyaratnāvalyaḥ
Vocativesaṃskṛtavākyaratnāvali saṃskṛtavākyaratnāvalyau saṃskṛtavākyaratnāvalyaḥ
Accusativesaṃskṛtavākyaratnāvalīm saṃskṛtavākyaratnāvalyau saṃskṛtavākyaratnāvalīḥ
Instrumentalsaṃskṛtavākyaratnāvalyā saṃskṛtavākyaratnāvalībhyām saṃskṛtavākyaratnāvalībhiḥ
Dativesaṃskṛtavākyaratnāvalyai saṃskṛtavākyaratnāvalībhyām saṃskṛtavākyaratnāvalībhyaḥ
Ablativesaṃskṛtavākyaratnāvalyāḥ saṃskṛtavākyaratnāvalībhyām saṃskṛtavākyaratnāvalībhyaḥ
Genitivesaṃskṛtavākyaratnāvalyāḥ saṃskṛtavākyaratnāvalyoḥ saṃskṛtavākyaratnāvalīnām
Locativesaṃskṛtavākyaratnāvalyām saṃskṛtavākyaratnāvalyoḥ saṃskṛtavākyaratnāvalīṣu

Compound saṃskṛtavākyaratnāvali - saṃskṛtavākyaratnāvalī -

Adverb -saṃskṛtavākyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria