Declension table of ?saṃsiddhārtha

Deva

MasculineSingularDualPlural
Nominativesaṃsiddhārthaḥ saṃsiddhārthau saṃsiddhārthāḥ
Vocativesaṃsiddhārtha saṃsiddhārthau saṃsiddhārthāḥ
Accusativesaṃsiddhārtham saṃsiddhārthau saṃsiddhārthān
Instrumentalsaṃsiddhārthena saṃsiddhārthābhyām saṃsiddhārthaiḥ saṃsiddhārthebhiḥ
Dativesaṃsiddhārthāya saṃsiddhārthābhyām saṃsiddhārthebhyaḥ
Ablativesaṃsiddhārthāt saṃsiddhārthābhyām saṃsiddhārthebhyaḥ
Genitivesaṃsiddhārthasya saṃsiddhārthayoḥ saṃsiddhārthānām
Locativesaṃsiddhārthe saṃsiddhārthayoḥ saṃsiddhārtheṣu

Compound saṃsiddhārtha -

Adverb -saṃsiddhārtham -saṃsiddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria