Declension table of ?saṃsevitā

Deva

FeminineSingularDualPlural
Nominativesaṃsevitā saṃsevite saṃsevitāḥ
Vocativesaṃsevite saṃsevite saṃsevitāḥ
Accusativesaṃsevitām saṃsevite saṃsevitāḥ
Instrumentalsaṃsevitayā saṃsevitābhyām saṃsevitābhiḥ
Dativesaṃsevitāyai saṃsevitābhyām saṃsevitābhyaḥ
Ablativesaṃsevitāyāḥ saṃsevitābhyām saṃsevitābhyaḥ
Genitivesaṃsevitāyāḥ saṃsevitayoḥ saṃsevitānām
Locativesaṃsevitāyām saṃsevitayoḥ saṃsevitāsu

Adverb -saṃsevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria