Declension table of ?saṃsevitṛ

Deva

MasculineSingularDualPlural
Nominativesaṃsevitā saṃsevitārau saṃsevitāraḥ
Vocativesaṃsevitaḥ saṃsevitārau saṃsevitāraḥ
Accusativesaṃsevitāram saṃsevitārau saṃsevitṝn
Instrumentalsaṃsevitrā saṃsevitṛbhyām saṃsevitṛbhiḥ
Dativesaṃsevitre saṃsevitṛbhyām saṃsevitṛbhyaḥ
Ablativesaṃsevituḥ saṃsevitṛbhyām saṃsevitṛbhyaḥ
Genitivesaṃsevituḥ saṃsevitroḥ saṃsevitṝṇām
Locativesaṃsevitari saṃsevitroḥ saṃsevitṛṣu

Compound saṃsevitṛ -

Adverb -saṃsevitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria