Declension table of ?saṃsarpiṇī

Deva

FeminineSingularDualPlural
Nominativesaṃsarpiṇī saṃsarpiṇyau saṃsarpiṇyaḥ
Vocativesaṃsarpiṇi saṃsarpiṇyau saṃsarpiṇyaḥ
Accusativesaṃsarpiṇīm saṃsarpiṇyau saṃsarpiṇīḥ
Instrumentalsaṃsarpiṇyā saṃsarpiṇībhyām saṃsarpiṇībhiḥ
Dativesaṃsarpiṇyai saṃsarpiṇībhyām saṃsarpiṇībhyaḥ
Ablativesaṃsarpiṇyāḥ saṃsarpiṇībhyām saṃsarpiṇībhyaḥ
Genitivesaṃsarpiṇyāḥ saṃsarpiṇyoḥ saṃsarpiṇīnām
Locativesaṃsarpiṇyām saṃsarpiṇyoḥ saṃsarpiṇīṣu

Compound saṃsarpiṇi - saṃsarpiṇī -

Adverb -saṃsarpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria