Declension table of ?saṃsajjamānā

Deva

FeminineSingularDualPlural
Nominativesaṃsajjamānā saṃsajjamāne saṃsajjamānāḥ
Vocativesaṃsajjamāne saṃsajjamāne saṃsajjamānāḥ
Accusativesaṃsajjamānām saṃsajjamāne saṃsajjamānāḥ
Instrumentalsaṃsajjamānayā saṃsajjamānābhyām saṃsajjamānābhiḥ
Dativesaṃsajjamānāyai saṃsajjamānābhyām saṃsajjamānābhyaḥ
Ablativesaṃsajjamānāyāḥ saṃsajjamānābhyām saṃsajjamānābhyaḥ
Genitivesaṃsajjamānāyāḥ saṃsajjamānayoḥ saṃsajjamānānām
Locativesaṃsajjamānāyām saṃsajjamānayoḥ saṃsajjamānāsu

Adverb -saṃsajjamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria