Declension table of ?saṃsaha

Deva

NeuterSingularDualPlural
Nominativesaṃsaham saṃsahe saṃsahāni
Vocativesaṃsaha saṃsahe saṃsahāni
Accusativesaṃsaham saṃsahe saṃsahāni
Instrumentalsaṃsahena saṃsahābhyām saṃsahaiḥ
Dativesaṃsahāya saṃsahābhyām saṃsahebhyaḥ
Ablativesaṃsahāt saṃsahābhyām saṃsahebhyaḥ
Genitivesaṃsahasya saṃsahayoḥ saṃsahānām
Locativesaṃsahe saṃsahayoḥ saṃsaheṣu

Compound saṃsaha -

Adverb -saṃsaham -saṃsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria