Declension table of ?saṃsadana

Deva

NeuterSingularDualPlural
Nominativesaṃsadanam saṃsadane saṃsadanāni
Vocativesaṃsadana saṃsadane saṃsadanāni
Accusativesaṃsadanam saṃsadane saṃsadanāni
Instrumentalsaṃsadanena saṃsadanābhyām saṃsadanaiḥ
Dativesaṃsadanāya saṃsadanābhyām saṃsadanebhyaḥ
Ablativesaṃsadanāt saṃsadanābhyām saṃsadanebhyaḥ
Genitivesaṃsadanasya saṃsadanayoḥ saṃsadanānām
Locativesaṃsadane saṃsadanayoḥ saṃsadaneṣu

Compound saṃsadana -

Adverb -saṃsadanam -saṃsadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria