Declension table of ?saṃsāriṇī

Deva

FeminineSingularDualPlural
Nominativesaṃsāriṇī saṃsāriṇyau saṃsāriṇyaḥ
Vocativesaṃsāriṇi saṃsāriṇyau saṃsāriṇyaḥ
Accusativesaṃsāriṇīm saṃsāriṇyau saṃsāriṇīḥ
Instrumentalsaṃsāriṇyā saṃsāriṇībhyām saṃsāriṇībhiḥ
Dativesaṃsāriṇyai saṃsāriṇībhyām saṃsāriṇībhyaḥ
Ablativesaṃsāriṇyāḥ saṃsāriṇībhyām saṃsāriṇībhyaḥ
Genitivesaṃsāriṇyāḥ saṃsāriṇyoḥ saṃsāriṇīnām
Locativesaṃsāriṇyām saṃsāriṇyoḥ saṃsāriṇīṣu

Compound saṃsāriṇi - saṃsāriṇī -

Adverb -saṃsāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria