Declension table of ?saṃsārakāntāra

Deva

MasculineSingularDualPlural
Nominativesaṃsārakāntāraḥ saṃsārakāntārau saṃsārakāntārāḥ
Vocativesaṃsārakāntāra saṃsārakāntārau saṃsārakāntārāḥ
Accusativesaṃsārakāntāram saṃsārakāntārau saṃsārakāntārān
Instrumentalsaṃsārakāntāreṇa saṃsārakāntārābhyām saṃsārakāntāraiḥ saṃsārakāntārebhiḥ
Dativesaṃsārakāntārāya saṃsārakāntārābhyām saṃsārakāntārebhyaḥ
Ablativesaṃsārakāntārāt saṃsārakāntārābhyām saṃsārakāntārebhyaḥ
Genitivesaṃsārakāntārasya saṃsārakāntārayoḥ saṃsārakāntārāṇām
Locativesaṃsārakāntāre saṃsārakāntārayoḥ saṃsārakāntāreṣu

Compound saṃsārakāntāra -

Adverb -saṃsārakāntāram -saṃsārakāntārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria