Declension table of ?saṃsādhaka

Deva

NeuterSingularDualPlural
Nominativesaṃsādhakam saṃsādhake saṃsādhakāni
Vocativesaṃsādhaka saṃsādhake saṃsādhakāni
Accusativesaṃsādhakam saṃsādhake saṃsādhakāni
Instrumentalsaṃsādhakena saṃsādhakābhyām saṃsādhakaiḥ
Dativesaṃsādhakāya saṃsādhakābhyām saṃsādhakebhyaḥ
Ablativesaṃsādhakāt saṃsādhakābhyām saṃsādhakebhyaḥ
Genitivesaṃsādhakasya saṃsādhakayoḥ saṃsādhakānām
Locativesaṃsādhake saṃsādhakayoḥ saṃsādhakeṣu

Compound saṃsādhaka -

Adverb -saṃsādhakam -saṃsādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria