Declension table of ?saṃsṛticakravāla

Deva

NeuterSingularDualPlural
Nominativesaṃsṛticakravālam saṃsṛticakravāle saṃsṛticakravālāni
Vocativesaṃsṛticakravāla saṃsṛticakravāle saṃsṛticakravālāni
Accusativesaṃsṛticakravālam saṃsṛticakravāle saṃsṛticakravālāni
Instrumentalsaṃsṛticakravālena saṃsṛticakravālābhyām saṃsṛticakravālaiḥ
Dativesaṃsṛticakravālāya saṃsṛticakravālābhyām saṃsṛticakravālebhyaḥ
Ablativesaṃsṛticakravālāt saṃsṛticakravālābhyām saṃsṛticakravālebhyaḥ
Genitivesaṃsṛticakravālasya saṃsṛticakravālayoḥ saṃsṛticakravālānām
Locativesaṃsṛticakravāle saṃsṛticakravālayoḥ saṃsṛticakravāleṣu

Compound saṃsṛticakravāla -

Adverb -saṃsṛticakravālam -saṃsṛticakravālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria