Declension table of ?saṃsṛṣṭakarman

Deva

NeuterSingularDualPlural
Nominativesaṃsṛṣṭakarma saṃsṛṣṭakarmaṇī saṃsṛṣṭakarmāṇi
Vocativesaṃsṛṣṭakarman saṃsṛṣṭakarma saṃsṛṣṭakarmaṇī saṃsṛṣṭakarmāṇi
Accusativesaṃsṛṣṭakarma saṃsṛṣṭakarmaṇī saṃsṛṣṭakarmāṇi
Instrumentalsaṃsṛṣṭakarmaṇā saṃsṛṣṭakarmabhyām saṃsṛṣṭakarmabhiḥ
Dativesaṃsṛṣṭakarmaṇe saṃsṛṣṭakarmabhyām saṃsṛṣṭakarmabhyaḥ
Ablativesaṃsṛṣṭakarmaṇaḥ saṃsṛṣṭakarmabhyām saṃsṛṣṭakarmabhyaḥ
Genitivesaṃsṛṣṭakarmaṇaḥ saṃsṛṣṭakarmaṇoḥ saṃsṛṣṭakarmaṇām
Locativesaṃsṛṣṭakarmaṇi saṃsṛṣṭakarmaṇoḥ saṃsṛṣṭakarmasu

Compound saṃsṛṣṭakarma -

Adverb -saṃsṛṣṭakarma -saṃsṛṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria