Declension table of ?saṃsṛṣṭakarman

Deva

MasculineSingularDualPlural
Nominativesaṃsṛṣṭakarmā saṃsṛṣṭakarmāṇau saṃsṛṣṭakarmāṇaḥ
Vocativesaṃsṛṣṭakarman saṃsṛṣṭakarmāṇau saṃsṛṣṭakarmāṇaḥ
Accusativesaṃsṛṣṭakarmāṇam saṃsṛṣṭakarmāṇau saṃsṛṣṭakarmaṇaḥ
Instrumentalsaṃsṛṣṭakarmaṇā saṃsṛṣṭakarmabhyām saṃsṛṣṭakarmabhiḥ
Dativesaṃsṛṣṭakarmaṇe saṃsṛṣṭakarmabhyām saṃsṛṣṭakarmabhyaḥ
Ablativesaṃsṛṣṭakarmaṇaḥ saṃsṛṣṭakarmabhyām saṃsṛṣṭakarmabhyaḥ
Genitivesaṃsṛṣṭakarmaṇaḥ saṃsṛṣṭakarmaṇoḥ saṃsṛṣṭakarmaṇām
Locativesaṃsṛṣṭakarmaṇi saṃsṛṣṭakarmaṇoḥ saṃsṛṣṭakarmasu

Compound saṃsṛṣṭakarma -

Adverb -saṃsṛṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria