Declension table of ?saṃsṛṣṭadhaya

Deva

MasculineSingularDualPlural
Nominativesaṃsṛṣṭadhayaḥ saṃsṛṣṭadhayau saṃsṛṣṭadhayāḥ
Vocativesaṃsṛṣṭadhaya saṃsṛṣṭadhayau saṃsṛṣṭadhayāḥ
Accusativesaṃsṛṣṭadhayam saṃsṛṣṭadhayau saṃsṛṣṭadhayān
Instrumentalsaṃsṛṣṭadhayena saṃsṛṣṭadhayābhyām saṃsṛṣṭadhayaiḥ saṃsṛṣṭadhayebhiḥ
Dativesaṃsṛṣṭadhayāya saṃsṛṣṭadhayābhyām saṃsṛṣṭadhayebhyaḥ
Ablativesaṃsṛṣṭadhayāt saṃsṛṣṭadhayābhyām saṃsṛṣṭadhayebhyaḥ
Genitivesaṃsṛṣṭadhayasya saṃsṛṣṭadhayayoḥ saṃsṛṣṭadhayānām
Locativesaṃsṛṣṭadhaye saṃsṛṣṭadhayayoḥ saṃsṛṣṭadhayeṣu

Compound saṃsṛṣṭadhaya -

Adverb -saṃsṛṣṭadhayam -saṃsṛṣṭadhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria