Declension table of ?saṃrūḍha

Deva

MasculineSingularDualPlural
Nominativesaṃrūḍhaḥ saṃrūḍhau saṃrūḍhāḥ
Vocativesaṃrūḍha saṃrūḍhau saṃrūḍhāḥ
Accusativesaṃrūḍham saṃrūḍhau saṃrūḍhān
Instrumentalsaṃrūḍhena saṃrūḍhābhyām saṃrūḍhaiḥ saṃrūḍhebhiḥ
Dativesaṃrūḍhāya saṃrūḍhābhyām saṃrūḍhebhyaḥ
Ablativesaṃrūḍhāt saṃrūḍhābhyām saṃrūḍhebhyaḥ
Genitivesaṃrūḍhasya saṃrūḍhayoḥ saṃrūḍhānām
Locativesaṃrūḍhe saṃrūḍhayoḥ saṃrūḍheṣu

Compound saṃrūḍha -

Adverb -saṃrūḍham -saṃrūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria