Declension table of ?saṃrugṇa

Deva

NeuterSingularDualPlural
Nominativesaṃrugṇam saṃrugṇe saṃrugṇāni
Vocativesaṃrugṇa saṃrugṇe saṃrugṇāni
Accusativesaṃrugṇam saṃrugṇe saṃrugṇāni
Instrumentalsaṃrugṇena saṃrugṇābhyām saṃrugṇaiḥ
Dativesaṃrugṇāya saṃrugṇābhyām saṃrugṇebhyaḥ
Ablativesaṃrugṇāt saṃrugṇābhyām saṃrugṇebhyaḥ
Genitivesaṃrugṇasya saṃrugṇayoḥ saṃrugṇānām
Locativesaṃrugṇe saṃrugṇayoḥ saṃrugṇeṣu

Compound saṃrugṇa -

Adverb -saṃrugṇam -saṃrugṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria