Declension table of ?saṃruddhaceṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṃruddhaceṣṭā saṃruddhaceṣṭe saṃruddhaceṣṭāḥ
Vocativesaṃruddhaceṣṭe saṃruddhaceṣṭe saṃruddhaceṣṭāḥ
Accusativesaṃruddhaceṣṭām saṃruddhaceṣṭe saṃruddhaceṣṭāḥ
Instrumentalsaṃruddhaceṣṭayā saṃruddhaceṣṭābhyām saṃruddhaceṣṭābhiḥ
Dativesaṃruddhaceṣṭāyai saṃruddhaceṣṭābhyām saṃruddhaceṣṭābhyaḥ
Ablativesaṃruddhaceṣṭāyāḥ saṃruddhaceṣṭābhyām saṃruddhaceṣṭābhyaḥ
Genitivesaṃruddhaceṣṭāyāḥ saṃruddhaceṣṭayoḥ saṃruddhaceṣṭānām
Locativesaṃruddhaceṣṭāyām saṃruddhaceṣṭayoḥ saṃruddhaceṣṭāsu

Adverb -saṃruddhaceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria