Declension table of ?saṃrohinī

Deva

FeminineSingularDualPlural
Nominativesaṃrohinī saṃrohinyau saṃrohinyaḥ
Vocativesaṃrohini saṃrohinyau saṃrohinyaḥ
Accusativesaṃrohinīm saṃrohinyau saṃrohinīḥ
Instrumentalsaṃrohinyā saṃrohinībhyām saṃrohinībhiḥ
Dativesaṃrohinyai saṃrohinībhyām saṃrohinībhyaḥ
Ablativesaṃrohinyāḥ saṃrohinībhyām saṃrohinībhyaḥ
Genitivesaṃrohinyāḥ saṃrohinyoḥ saṃrohinīnām
Locativesaṃrohinyām saṃrohinyoḥ saṃrohinīṣu

Compound saṃrohini - saṃrohinī -

Adverb -saṃrohini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria