Declension table of ?saṃrañjanī

Deva

FeminineSingularDualPlural
Nominativesaṃrañjanī saṃrañjanyau saṃrañjanyaḥ
Vocativesaṃrañjani saṃrañjanyau saṃrañjanyaḥ
Accusativesaṃrañjanīm saṃrañjanyau saṃrañjanīḥ
Instrumentalsaṃrañjanyā saṃrañjanībhyām saṃrañjanībhiḥ
Dativesaṃrañjanyai saṃrañjanībhyām saṃrañjanībhyaḥ
Ablativesaṃrañjanyāḥ saṃrañjanībhyām saṃrañjanībhyaḥ
Genitivesaṃrañjanyāḥ saṃrañjanyoḥ saṃrañjanīnām
Locativesaṃrañjanyām saṃrañjanyoḥ saṃrañjanīṣu

Compound saṃrañjani - saṃrañjanī -

Adverb -saṃrañjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria