Declension table of ?saṃrambhiṇī

Deva

FeminineSingularDualPlural
Nominativesaṃrambhiṇī saṃrambhiṇyau saṃrambhiṇyaḥ
Vocativesaṃrambhiṇi saṃrambhiṇyau saṃrambhiṇyaḥ
Accusativesaṃrambhiṇīm saṃrambhiṇyau saṃrambhiṇīḥ
Instrumentalsaṃrambhiṇyā saṃrambhiṇībhyām saṃrambhiṇībhiḥ
Dativesaṃrambhiṇyai saṃrambhiṇībhyām saṃrambhiṇībhyaḥ
Ablativesaṃrambhiṇyāḥ saṃrambhiṇībhyām saṃrambhiṇībhyaḥ
Genitivesaṃrambhiṇyāḥ saṃrambhiṇyoḥ saṃrambhiṇīnām
Locativesaṃrambhiṇyām saṃrambhiṇyoḥ saṃrambhiṇīṣu

Compound saṃrambhiṇi - saṃrambhiṇī -

Adverb -saṃrambhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria