Declension table of ?saṃrambharasā

Deva

FeminineSingularDualPlural
Nominativesaṃrambharasā saṃrambharase saṃrambharasāḥ
Vocativesaṃrambharase saṃrambharase saṃrambharasāḥ
Accusativesaṃrambharasām saṃrambharase saṃrambharasāḥ
Instrumentalsaṃrambharasayā saṃrambharasābhyām saṃrambharasābhiḥ
Dativesaṃrambharasāyai saṃrambharasābhyām saṃrambharasābhyaḥ
Ablativesaṃrambharasāyāḥ saṃrambharasābhyām saṃrambharasābhyaḥ
Genitivesaṃrambharasāyāḥ saṃrambharasayoḥ saṃrambharasānām
Locativesaṃrambharasāyām saṃrambharasayoḥ saṃrambharasāsu

Adverb -saṃrambharasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria