Declension table of ?saṃrambhaparuṣa

Deva

NeuterSingularDualPlural
Nominativesaṃrambhaparuṣam saṃrambhaparuṣe saṃrambhaparuṣāṇi
Vocativesaṃrambhaparuṣa saṃrambhaparuṣe saṃrambhaparuṣāṇi
Accusativesaṃrambhaparuṣam saṃrambhaparuṣe saṃrambhaparuṣāṇi
Instrumentalsaṃrambhaparuṣeṇa saṃrambhaparuṣābhyām saṃrambhaparuṣaiḥ
Dativesaṃrambhaparuṣāya saṃrambhaparuṣābhyām saṃrambhaparuṣebhyaḥ
Ablativesaṃrambhaparuṣāt saṃrambhaparuṣābhyām saṃrambhaparuṣebhyaḥ
Genitivesaṃrambhaparuṣasya saṃrambhaparuṣayoḥ saṃrambhaparuṣāṇām
Locativesaṃrambhaparuṣe saṃrambhaparuṣayoḥ saṃrambhaparuṣeṣu

Compound saṃrambhaparuṣa -

Adverb -saṃrambhaparuṣam -saṃrambhaparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria