Declension table of ?saṃrakṣya

Deva

NeuterSingularDualPlural
Nominativesaṃrakṣyam saṃrakṣye saṃrakṣyāṇi
Vocativesaṃrakṣya saṃrakṣye saṃrakṣyāṇi
Accusativesaṃrakṣyam saṃrakṣye saṃrakṣyāṇi
Instrumentalsaṃrakṣyeṇa saṃrakṣyābhyām saṃrakṣyaiḥ
Dativesaṃrakṣyāya saṃrakṣyābhyām saṃrakṣyebhyaḥ
Ablativesaṃrakṣyāt saṃrakṣyābhyām saṃrakṣyebhyaḥ
Genitivesaṃrakṣyasya saṃrakṣyayoḥ saṃrakṣyāṇām
Locativesaṃrakṣye saṃrakṣyayoḥ saṃrakṣyeṣu

Compound saṃrakṣya -

Adverb -saṃrakṣyam -saṃrakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria