Declension table of ?saṃrakṣitinī

Deva

FeminineSingularDualPlural
Nominativesaṃrakṣitinī saṃrakṣitinyau saṃrakṣitinyaḥ
Vocativesaṃrakṣitini saṃrakṣitinyau saṃrakṣitinyaḥ
Accusativesaṃrakṣitinīm saṃrakṣitinyau saṃrakṣitinīḥ
Instrumentalsaṃrakṣitinyā saṃrakṣitinībhyām saṃrakṣitinībhiḥ
Dativesaṃrakṣitinyai saṃrakṣitinībhyām saṃrakṣitinībhyaḥ
Ablativesaṃrakṣitinyāḥ saṃrakṣitinībhyām saṃrakṣitinībhyaḥ
Genitivesaṃrakṣitinyāḥ saṃrakṣitinyoḥ saṃrakṣitinīnām
Locativesaṃrakṣitinyām saṃrakṣitinyoḥ saṃrakṣitinīṣu

Compound saṃrakṣitini - saṃrakṣitinī -

Adverb -saṃrakṣitini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria