Declension table of ?saṃrakṣitavya

Deva

NeuterSingularDualPlural
Nominativesaṃrakṣitavyam saṃrakṣitavye saṃrakṣitavyāni
Vocativesaṃrakṣitavya saṃrakṣitavye saṃrakṣitavyāni
Accusativesaṃrakṣitavyam saṃrakṣitavye saṃrakṣitavyāni
Instrumentalsaṃrakṣitavyena saṃrakṣitavyābhyām saṃrakṣitavyaiḥ
Dativesaṃrakṣitavyāya saṃrakṣitavyābhyām saṃrakṣitavyebhyaḥ
Ablativesaṃrakṣitavyāt saṃrakṣitavyābhyām saṃrakṣitavyebhyaḥ
Genitivesaṃrakṣitavyasya saṃrakṣitavyayoḥ saṃrakṣitavyānām
Locativesaṃrakṣitavye saṃrakṣitavyayoḥ saṃrakṣitavyeṣu

Compound saṃrakṣitavya -

Adverb -saṃrakṣitavyam -saṃrakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria