Declension table of saṃrakṣita

Deva

NeuterSingularDualPlural
Nominativesaṃrakṣitam saṃrakṣite saṃrakṣitāni
Vocativesaṃrakṣita saṃrakṣite saṃrakṣitāni
Accusativesaṃrakṣitam saṃrakṣite saṃrakṣitāni
Instrumentalsaṃrakṣitena saṃrakṣitābhyām saṃrakṣitaiḥ
Dativesaṃrakṣitāya saṃrakṣitābhyām saṃrakṣitebhyaḥ
Ablativesaṃrakṣitāt saṃrakṣitābhyām saṃrakṣitebhyaḥ
Genitivesaṃrakṣitasya saṃrakṣitayoḥ saṃrakṣitānām
Locativesaṃrakṣite saṃrakṣitayoḥ saṃrakṣiteṣu

Compound saṃrakṣita -

Adverb -saṃrakṣitam -saṃrakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria