Declension table of ?saṃrakṣiṇī

Deva

FeminineSingularDualPlural
Nominativesaṃrakṣiṇī saṃrakṣiṇyau saṃrakṣiṇyaḥ
Vocativesaṃrakṣiṇi saṃrakṣiṇyau saṃrakṣiṇyaḥ
Accusativesaṃrakṣiṇīm saṃrakṣiṇyau saṃrakṣiṇīḥ
Instrumentalsaṃrakṣiṇyā saṃrakṣiṇībhyām saṃrakṣiṇībhiḥ
Dativesaṃrakṣiṇyai saṃrakṣiṇībhyām saṃrakṣiṇībhyaḥ
Ablativesaṃrakṣiṇyāḥ saṃrakṣiṇībhyām saṃrakṣiṇībhyaḥ
Genitivesaṃrakṣiṇyāḥ saṃrakṣiṇyoḥ saṃrakṣiṇīnām
Locativesaṃrakṣiṇyām saṃrakṣiṇyoḥ saṃrakṣiṇīṣu

Compound saṃrakṣiṇi - saṃrakṣiṇī -

Adverb -saṃrakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria