Declension table of ?saṃrakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativesaṃrakṣaṇīyam saṃrakṣaṇīye saṃrakṣaṇīyāni
Vocativesaṃrakṣaṇīya saṃrakṣaṇīye saṃrakṣaṇīyāni
Accusativesaṃrakṣaṇīyam saṃrakṣaṇīye saṃrakṣaṇīyāni
Instrumentalsaṃrakṣaṇīyena saṃrakṣaṇīyābhyām saṃrakṣaṇīyaiḥ
Dativesaṃrakṣaṇīyāya saṃrakṣaṇīyābhyām saṃrakṣaṇīyebhyaḥ
Ablativesaṃrakṣaṇīyāt saṃrakṣaṇīyābhyām saṃrakṣaṇīyebhyaḥ
Genitivesaṃrakṣaṇīyasya saṃrakṣaṇīyayoḥ saṃrakṣaṇīyānām
Locativesaṃrakṣaṇīye saṃrakṣaṇīyayoḥ saṃrakṣaṇīyeṣu

Compound saṃrakṣaṇīya -

Adverb -saṃrakṣaṇīyam -saṃrakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria