Declension table of ?saṃrakṣaṇavat

Deva

NeuterSingularDualPlural
Nominativesaṃrakṣaṇavat saṃrakṣaṇavantī saṃrakṣaṇavatī saṃrakṣaṇavanti
Vocativesaṃrakṣaṇavat saṃrakṣaṇavantī saṃrakṣaṇavatī saṃrakṣaṇavanti
Accusativesaṃrakṣaṇavat saṃrakṣaṇavantī saṃrakṣaṇavatī saṃrakṣaṇavanti
Instrumentalsaṃrakṣaṇavatā saṃrakṣaṇavadbhyām saṃrakṣaṇavadbhiḥ
Dativesaṃrakṣaṇavate saṃrakṣaṇavadbhyām saṃrakṣaṇavadbhyaḥ
Ablativesaṃrakṣaṇavataḥ saṃrakṣaṇavadbhyām saṃrakṣaṇavadbhyaḥ
Genitivesaṃrakṣaṇavataḥ saṃrakṣaṇavatoḥ saṃrakṣaṇavatām
Locativesaṃrakṣaṇavati saṃrakṣaṇavatoḥ saṃrakṣaṇavatsu

Adverb -saṃrakṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria