Declension table of ?saṃrabdhatarā

Deva

FeminineSingularDualPlural
Nominativesaṃrabdhatarā saṃrabdhatare saṃrabdhatarāḥ
Vocativesaṃrabdhatare saṃrabdhatare saṃrabdhatarāḥ
Accusativesaṃrabdhatarām saṃrabdhatare saṃrabdhatarāḥ
Instrumentalsaṃrabdhatarayā saṃrabdhatarābhyām saṃrabdhatarābhiḥ
Dativesaṃrabdhatarāyai saṃrabdhatarābhyām saṃrabdhatarābhyaḥ
Ablativesaṃrabdhatarāyāḥ saṃrabdhatarābhyām saṃrabdhatarābhyaḥ
Genitivesaṃrabdhatarāyāḥ saṃrabdhatarayoḥ saṃrabdhatarāṇām
Locativesaṃrabdhatarāyām saṃrabdhatarayoḥ saṃrabdhatarāsu

Adverb -saṃrabdhataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria