Declension table of ?saṃrāvaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃrāvaṇam saṃrāvaṇe saṃrāvaṇāni
Vocativesaṃrāvaṇa saṃrāvaṇe saṃrāvaṇāni
Accusativesaṃrāvaṇam saṃrāvaṇe saṃrāvaṇāni
Instrumentalsaṃrāvaṇena saṃrāvaṇābhyām saṃrāvaṇaiḥ
Dativesaṃrāvaṇāya saṃrāvaṇābhyām saṃrāvaṇebhyaḥ
Ablativesaṃrāvaṇāt saṃrāvaṇābhyām saṃrāvaṇebhyaḥ
Genitivesaṃrāvaṇasya saṃrāvaṇayoḥ saṃrāvaṇānām
Locativesaṃrāvaṇe saṃrāvaṇayoḥ saṃrāvaṇeṣu

Compound saṃrāvaṇa -

Adverb -saṃrāvaṇam -saṃrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria