Declension table of ?saṃrājitṛ

Deva

NeuterSingularDualPlural
Nominativesaṃrājitṛ saṃrājitṛṇī saṃrājitṝṇi
Vocativesaṃrājitṛ saṃrājitṛṇī saṃrājitṝṇi
Accusativesaṃrājitṛ saṃrājitṛṇī saṃrājitṝṇi
Instrumentalsaṃrājitṛṇā saṃrājitṛbhyām saṃrājitṛbhiḥ
Dativesaṃrājitṛṇe saṃrājitṛbhyām saṃrājitṛbhyaḥ
Ablativesaṃrājitṛṇaḥ saṃrājitṛbhyām saṃrājitṛbhyaḥ
Genitivesaṃrājitṛṇaḥ saṃrājitṛṇoḥ saṃrājitṝṇām
Locativesaṃrājitṛṇi saṃrājitṛṇoḥ saṃrājitṛṣu

Compound saṃrājitṛ -

Adverb -saṃrājitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria