Declension table of ?saṃrājitṛ

Deva

MasculineSingularDualPlural
Nominativesaṃrājitā saṃrājitārau saṃrājitāraḥ
Vocativesaṃrājitaḥ saṃrājitārau saṃrājitāraḥ
Accusativesaṃrājitāram saṃrājitārau saṃrājitṝn
Instrumentalsaṃrājitrā saṃrājitṛbhyām saṃrājitṛbhiḥ
Dativesaṃrājitre saṃrājitṛbhyām saṃrājitṛbhyaḥ
Ablativesaṃrājituḥ saṃrājitṛbhyām saṃrājitṛbhyaḥ
Genitivesaṃrājituḥ saṃrājitroḥ saṃrājitṝṇām
Locativesaṃrājitari saṃrājitroḥ saṃrājitṛṣu

Compound saṃrājitṛ -

Adverb -saṃrājitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria