Declension table of ?saṃrādhitā

Deva

FeminineSingularDualPlural
Nominativesaṃrādhitā saṃrādhite saṃrādhitāḥ
Vocativesaṃrādhite saṃrādhite saṃrādhitāḥ
Accusativesaṃrādhitām saṃrādhite saṃrādhitāḥ
Instrumentalsaṃrādhitayā saṃrādhitābhyām saṃrādhitābhiḥ
Dativesaṃrādhitāyai saṃrādhitābhyām saṃrādhitābhyaḥ
Ablativesaṃrādhitāyāḥ saṃrādhitābhyām saṃrādhitābhyaḥ
Genitivesaṃrādhitāyāḥ saṃrādhitayoḥ saṃrādhitānām
Locativesaṃrādhitāyām saṃrādhitayoḥ saṃrādhitāsu

Adverb -saṃrādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria