Declension table of ?saṃrādhayatā

Deva

FeminineSingularDualPlural
Nominativesaṃrādhayatā saṃrādhayate saṃrādhayatāḥ
Vocativesaṃrādhayate saṃrādhayate saṃrādhayatāḥ
Accusativesaṃrādhayatām saṃrādhayate saṃrādhayatāḥ
Instrumentalsaṃrādhayatayā saṃrādhayatābhyām saṃrādhayatābhiḥ
Dativesaṃrādhayatāyai saṃrādhayatābhyām saṃrādhayatābhyaḥ
Ablativesaṃrādhayatāyāḥ saṃrādhayatābhyām saṃrādhayatābhyaḥ
Genitivesaṃrādhayatāyāḥ saṃrādhayatayoḥ saṃrādhayatānām
Locativesaṃrādhayatāyām saṃrādhayatayoḥ saṃrādhayatāsu

Adverb -saṃrādhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria