Declension table of ?saṃrādhayat

Deva

MasculineSingularDualPlural
Nominativesaṃrādhayan saṃrādhayantau saṃrādhayantaḥ
Vocativesaṃrādhayan saṃrādhayantau saṃrādhayantaḥ
Accusativesaṃrādhayantam saṃrādhayantau saṃrādhayataḥ
Instrumentalsaṃrādhayatā saṃrādhayadbhyām saṃrādhayadbhiḥ
Dativesaṃrādhayate saṃrādhayadbhyām saṃrādhayadbhyaḥ
Ablativesaṃrādhayataḥ saṃrādhayadbhyām saṃrādhayadbhyaḥ
Genitivesaṃrādhayataḥ saṃrādhayatoḥ saṃrādhayatām
Locativesaṃrādhayati saṃrādhayatoḥ saṃrādhayatsu

Compound saṃrādhayat -

Adverb -saṃrādhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria