Declension table of ?sannyāsisandhyā

Deva

FeminineSingularDualPlural
Nominativesannyāsisandhyā sannyāsisandhye sannyāsisandhyāḥ
Vocativesannyāsisandhye sannyāsisandhye sannyāsisandhyāḥ
Accusativesannyāsisandhyām sannyāsisandhye sannyāsisandhyāḥ
Instrumentalsannyāsisandhyayā sannyāsisandhyābhyām sannyāsisandhyābhiḥ
Dativesannyāsisandhyāyai sannyāsisandhyābhyām sannyāsisandhyābhyaḥ
Ablativesannyāsisandhyāyāḥ sannyāsisandhyābhyām sannyāsisandhyābhyaḥ
Genitivesannyāsisandhyāyāḥ sannyāsisandhyayoḥ sannyāsisandhyānām
Locativesannyāsisandhyāyām sannyāsisandhyayoḥ sannyāsisandhyāsu

Adverb -sannyāsisandhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria