Declension table of ?sannyāsidarśana

Deva

NeuterSingularDualPlural
Nominativesannyāsidarśanam sannyāsidarśane sannyāsidarśanāni
Vocativesannyāsidarśana sannyāsidarśane sannyāsidarśanāni
Accusativesannyāsidarśanam sannyāsidarśane sannyāsidarśanāni
Instrumentalsannyāsidarśanena sannyāsidarśanābhyām sannyāsidarśanaiḥ
Dativesannyāsidarśanāya sannyāsidarśanābhyām sannyāsidarśanebhyaḥ
Ablativesannyāsidarśanāt sannyāsidarśanābhyām sannyāsidarśanebhyaḥ
Genitivesannyāsidarśanasya sannyāsidarśanayoḥ sannyāsidarśanānām
Locativesannyāsidarśane sannyāsidarśanayoḥ sannyāsidarśaneṣu

Compound sannyāsidarśana -

Adverb -sannyāsidarśanam -sannyāsidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria